1.

विलोमपदानि कोष्ठकात् चित्वा लिखत (क) श्व: (अद्य/ ह्यः) (ख) सनाथ: (अनाथ:/विनाथ:/गतनाथः) (ग) दुःखम् (सुखम्/आनन्द:/हर्षः) (घ) समर्थैः (अनन्यैः/अनर्थैः/अशक्तैः) (ङ) अनभीष्टम् (कथनम्/अभीष्टम्/प्रियम्)

Answer»

i DONT know sansExplanation:PLEASE TELL hindi QUE



Discussion

No Comment Found