Saved Bookmarks
| 1. |
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत- शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम् यथा- पट्टिका षष्ठी पट्टिकायाः पट्टिकयोः पट्टिकानाम् अग्निशिखा सप्तमी अग्निशिखायाम् .................. .................. सभा चतुर्थी .................. सभाभ्याम् .................. अहिंसा द्वितीया अहिंसाम् .................. .................. सफलता पञ्चमी .................. सफलताभ्याम् .................. सूचिका तृतीया सूचिकया .................. .................. |
|||||||||||||||||||||||||||||||||||
Answer» उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
|
||||||||||||||||||||||||||||||||||||