1.

उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत- यथा- चन्द्रः - चन्द्र! (क) शिष्यः - ......................... (ख) गोपालः - ......................... यथा- बालिका - बालिके! (क) प्रियंवदा - ......................... (ख) लता - ......................... यथा- फलम् - फल! (क) मित्रम् - ......................... (ख) पुस्तकम् - ......................... यथा- रविः - रवे! (क) मुनि: - ......................... (ख) कविः - ......................... यथा- साधुः - साधो! (क) भानुः - ......................... (ख) पशुः - ......................... यथा- नदी - नदि! (क) देवी - ......................... (ख) मानिनी - .........................

Answer» उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-






























































































यथा- चन्द्रः - चन्द्र!

(क) शिष्यः

- .........................

(ख) गोपालः

- .........................
यथा- बालिका - बालिके!

(क) प्रियंवदा

- .........................

(ख) लता

- .........................
यथा- फलम् - फल!

(क) मित्रम्

- .........................

(ख) पुस्तकम्

- .........................
यथा- रविः - रवे!

(क) मुनि:

- .........................

(ख) कविः

- .........................
यथा- साधुः - साधो!

(क) भानुः

- .........................

(ख) पशुः

- .........................
यथा- नदी - नदि!

(क) देवी

- .........................

(ख) मानिनी

- .........................



Discussion

No Comment Found

Related InterviewSolutions