1.

सरस्तीरे के आगच्छन् ? क) धीवराः ख) हंसाः ग) कच्छपाः घ)बालकाः

Answer»

ANSWER:

ख) सरस्तीरे धीवराः आगच्छन्। (ग) कूर्मः आकाशमार्गेण मार्गेण अन्यत्र गन्तुम् इच्छति। (घ) लम्बमानं कूर्मं ...



Discussion

No Comment Found