1.

Samanarthapadani in Sanskrit

Answer»

अस्ति, अर्हति

विद्यते, वर्तते

तावत्

तु, तत्

ब्राह्मणः

विप्रः

नॄ

नरः, जनः

निरामयाः

स्वस्थाः

आहारः

भोजनम्

नृपतिः, राजा

भूपतिः, महीपतिः, नृपः



I HOPE HELP U



Discussion

No Comment Found