1.

प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत–(क) भारतजनताऽहम् कै: परिपूता अस्ति?(ख) समं जगत् कथं मुग्धमस्ति?(ग) अहं किं किं चिनोमि?(घ) अहं कुत्र सदा दृश्ये(ङ) समं जगत् कै: कै: मुग्धम् अस्ति?

Answer» प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत–

(क) भारतजनताऽहम् कै: परिपूता अस्ति?

(ख) समं जगत् कथं मुग्धमस्ति?

(ग) अहं किं किं चिनोमि?

(घ) अहं कुत्र सदा दृश्ये

(ङ) समं जगत् कै: कै: मुग्धम् अस्ति?


Discussion

No Comment Found

Related InterviewSolutions