Saved Bookmarks
| 1. |
प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत–(क) भारतजनताऽहम् कै: परिपूता अस्ति?(ख) समं जगत् कथं मुग्धमस्ति?(ग) अहं किं किं चिनोमि?(घ) अहं कुत्र सदा दृश्ये(ङ) समं जगत् कै: कै: मुग्धम् अस्ति? |
|
Answer» प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत– (क) भारतजनताऽहम् कै: परिपूता अस्ति? (ख) समं जगत् कथं मुग्धमस्ति? (ग) अहं किं किं चिनोमि? (घ) अहं कुत्र सदा दृश्ये (ङ) समं जगत् कै: कै: मुग्धम् अस्ति? |
|