1.

Pls can anyone give an essay on computer in Sanskrit language

Answer»

1.कंप्यूटर इति नामक: यन्त्रं संगणक नामना संस्कृते विख्यात अस्ति.

2.इदं यन्त्रं बहूपयोगी अस्ति.

3.संगणकः ज्ञानविज्ञानवार्धकं यन्त्रं विद्यते.

4. मीनवजीवने अयं यन्त्रं क्लेशं नाशकः अस्ति.

5. अस्माभ्यं संगणकस्य उपयोग मनसि समयस्य मूल्यं क्रियामहे.

6. अस्माभ्यं संगणके अतीव न क्रिडामहे.

7. पुरा इदं यन्त्रं विचित्र आसीत्.



Discussion

No Comment Found