Saved Bookmarks
| 1. |
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत- गायतः नृत्यति लिखन्ति पश्यन्ति विहरतः (क) सौम्या ................ । (ख) चटके ..................।(ग) बालिके .................।(घ) छात्राः ..................।(ङ) जनाः ..................। |
|||||
Answer» मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
(क) सौम्या ................ । (ख) चटके ..................। (ग) बालिके .................। (घ) छात्राः ..................। (ङ) जनाः ..................। |
||||||