1.

(क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत- यथा- क् + उ + र् + उ + त् + अः = करुतः उ + द् + य् + आ + न् + ए = स् + थ् + आ + ल् + इ + क् + आ = घ् + अ + ट् + इ + क् + आ = स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = म् + आ + प् + इ + क् + आ = (ख) पदानां वर्णविच्छेदं प्रदर्शयत-यथा- कोकिले= क् + ओ + क् + इ + ल् + ए चटके = .................................. धाविकाः = .................................. कुञ्चिका = .................................. खट्वा = .................................. छुरिका = ..................................

Answer» (क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-


यथा-




























































क् + उ + र् + उ + त् + अः = करुतः
उ + द् + य् + आ + न् + ए =
स् + थ् + आ + ल् + इ + क् + आ =
घ् + अ + ट् + इ + क् + आ =
स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः =
म् + आ + प् + इ + क् + आ =






(ख) पदानां वर्णविच्छेदं प्रदर्शयत-


यथा- कोकिले= क् + ओ + क् + इ + ल् + ए






























चटके = ..................................
धाविकाः = ..................................
कुञ्चिका = ..................................
खट्वा = ..................................
छुरिका = ..................................







Discussion

No Comment Found

Related InterviewSolutions