1.

इन्द्रियैः सह तेषां कार्यसम्बन्धीनि पदानि लिखत। (i) प्राणेन (क) पश्यन्ति (ii) वाचा (ख) श्रृण्वन्ति (iii) श्रोत्रेण (ग) वदन्ति (iv) मनसा (घ) श्वसन्ति (v) चक्षुषा (ङ) ध्यायन्ति

Answer»

I don't KNOW this LANGUAGE



Discussion

No Comment Found