Saved Bookmarks
| 1. |
I.14. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूय लिखत - (केवलं वाक्यपंचकम्)मैं विद्यालय जाता हूँ।आज मैं उद्यान में गया था ।रविवार को छुट्टी होगी ।मेरा पेपर बहुत अच्छा हुआ ।पिता को प्रणाम करिए ।vi. वह हँसते हुये काम करती है ।vii. . अध्यापक कक्षा में पढ़ते हैं ।iv.v. |
|
Answer» Answer: १) अहं विद्यालयं गच्छामि। २) अद्य अहम् उद्यानं गतवान्। ३) रविवासरे विरमदिनः भविष्यति। ४) मम परीक्षा शोभनं आसीत्। ५) पित्रे प्रणमत। ६) सा हसित्वा कार्यं करोति। ७) अध्यापकः कक्षायां पठति। |
|