Saved Bookmarks
| 1. |
घटनाक्रमानुसारंवाक्यानि लिखत-(क)गुहाया:स्वामीदधिपुच्छ:नामशृगाल:समागच्छत्।(ख)सिंह:एकांमहतीं गुहाम्अपश्यत्।(ग)परिभ्रमन्सिंह:क्षुधार्तोजात:।(घ)दूरस्थ:शृगाल:रवंकर्त्तुमारब्ध:।(ङ)सिंह:शृगालस्यआह्वानमकरोत्।(च)दूरंपलायमान:शृगाल:श्लोकमपठत्।(छ)गुहायांकोऽपि अस्तिइति शृगालस्यविचार:। |
|
Answer» घटनाक्रमानुसारं (क) (ख) (ग) (घ) (ङ) (च) (छ) |
|