1.

घटनाक्रमानुसारंवाक्यानि लिखत-(क)गुहाया:स्वामीदधिपुच्छ:नामशृगाल:समागच्छत्‌।(ख)सिंह:एकांमहतीं गुहाम्‌अपश्यत्‌।(ग)परिभ्रमन्‌सिंह:क्षुधार्तोजात:।(घ)दूरस्थ:शृगाल:रवंकर्त्तुमारब्ध:।(ङ)सिंह:शृगालस्यआह्वानमकरोत्‌।(च)दूरंपलायमान:शृगाल:श्लोकमपठत्‌।(छ)गुहायांकोऽपि अस्तिइति शृगालस्यविचार:।

Answer»

घटनाक्रमानुसारं
वाक्यानि लिखत
-



()
गुहाया:
स्वामी
दधिपुच्छ
:
नाम
शृगाल
:
समागच्छत्‌।



()
सिं:
एकां
महतीं गुहाम्‌
अपश्यत्‌।



()
परिभ्रमन्‌
सिं:
क्षुधार्तो
जात
:



()
दूरस्थ:
शृगाल:
रवं
कर्त्तुमारब्ध
:



()
सिं:
शृगालस्य
आह्वानमकरोत्‌



()
दूरं
पलायमान
:
शृगाल:
श्लोकमपठत्‌।



()
गुहायां
कोऽपि अस्ति
इति शृगालस्य
विचार
:



Discussion

No Comment Found

Related InterviewSolutions