Saved Bookmarks
| 1. |
Couaप्र. 1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत-Choose the correct alternative and write :(1) अहं घटपण्डितः।A. स्मः B/अस्मि C. अस्ति D. सन्ति(2) 'वायुः' इति शब्दस्य पर्यायशब्द: क:?A. वाक् B. वा ८. वातः D. वह्निः(3) 'गवाक्षः' इति शब्दस्य अर्थः कः?A. peak B. terrace C. court D. balcony(4) भूपाल: मार्गे सुवर्णखण्डम्A. अक्षिपन् B. अक्षिपः . अक्षिपत् D. अक्षिपम्(5) संसारे कीदृशं जनं पराजेतुं कोऽपि न अर्हति?A. धनिकम् B. सन्तुष्टम् C. वाचालम् D. बलिष्ठम्(6) अहं दानंA.करिष्यति B. करिष्यामि C. करिष्यसि D. करिष्यन्ति |
|
Answer» Answer: १) अहं घटपण्डितः अस्मि। २) वायुः - वातः। ३) गवाक्षः - balcony। ४) अक्षिपत्। ५) अहं दानं करिष्यामि। |
|