Saved Bookmarks
| 1. |
Chitiravarnanam of sanskrit |
|
Answer» चित्रे अनेके वृक्षा: अस्ति। चित्रे घट: अस्ति। चित्रे एक: पुरुष: अपि अस्ति। चित्रे चतसर:ललना: अस्ति । एतत् चित्रम् दृश्यम सुन्दरम् अस्ति। HOPE IT HELPS!!!!!!!! |
|