1.

Chitiravarnanam of sanskrit

Answer»

चित्रे अनेके वृक्षा: अस्ति।

चित्रे घट: अस्ति।

चित्रे एक: पुरुष: अपि अस्ति।

चित्रे चतसर:ललना: अस्ति ।

एतत् चित्रम् दृश्यम सुन्दरम् अस्ति।

HOPE IT HELPS!!!!!!!!



Discussion

No Comment Found