Saved Bookmarks
| 1. |
अमादा पाखण्ड पावत्या प्रश्नानाम् उत्तरााण संस्कृत लिखतः ।(નીચે આપેલ ગદ્યખંડ વાંચીને પ્રશ્નોના ઉત્તર સંસ્કૃતમાં લખો.)(11) एकदा कूटनाथेन चिन्तितं यदयं वित्तदासः धनिकोऽपि लुब्धो वर्तते । अतः केनापि उपायेन मया असौ वञ्चनीयः ।एवं विचार्य सः कूटनाथः एकदा वित्तदासस्य गृहमुपगम्य अकथयत्, "भोः श्रेष्ठिन, अस्माकं बहवः कुटुम्बिजनाःश्वः अतिथयः भविष्यन्ति । तेषामर्थे भोजनादिनिर्माणाय कानिचित पात्राणि कृपया महयं यच्छतु । परश्चः तानिप्रत्यर्पयिष्यामि ।"प्रश्नाः(A) क. लुब्ध वर्तते ? |
|
Answer» क. लुब्ध वर्तते ?-धनिकोऽपि लुब्धो वर्तते । FOLLOW me |
|