Saved Bookmarks
| 1. |
अधोलिखितं पद्यांशं पठित्वा प्रश्ननानाम् उतरानि लिखत:-विहाय पौरुषं यो हि दैवमेवावलम्बे Iप्रसादसिंहवत् तस्य मूर्ध्नि तिष्ठन्ति वायसा:॥प्रश्नः-पुर्णवाक्येन उत्तरत :-i) किं विहाय मनुष्यः दैवम् अवलम्बते?ii) मूर्ध्नि के तिष्ठन्ति?iii) वायसा कुत्र तिष्ठन्ति?iv) पौरषं विद्याय जनः किम् अवलम्बते?Please answer correctly... |
|
Answer» 1) पौरुषं, 2) प्रसाद सिंह वत्, 3) वायसा:, 4)दैवमेव Explanation: आशा करता हूं कि इससे आपकी मदद होगी ....् |
|