Saved Bookmarks
| 1. |
अधोलिखितेषु वाक्येषु स्थूलपदानि बहुवचने परिवर्तयन्तु-अहम् षष्ठी-कक्षायाः छात्रा अस्मि। त्वम् कस्याः कक्षायाः छात्रा असि? अहम् मित्रैः सह विद्यालयं गच्छामि।त्वम् केन सह विद्यालयं गच्छसि? तत्र नरेशः महोदयः माम् संस्कृतम् पाठयति। त्वाम् संस्कृतम् कः पाठयति?मम मित्राणि मह्यम् भोजनं यच्छन्ति। किम् तव मित्राणि तुभ्यम् भोजनं यच्छन्ति? मम अध्यापकाः अध्यापिकाःच मयि विश्वसन्ति। किम् तव अध्यापकाः अध्यापिकाः च त्वयि विश्वसन्ति? |
|
Answer» अधोलिखितेषु वाक्येषु स्थूलपदानि बहुवचने परिवर्तयन्तु- अहम् षष्ठी-कक्षायाः छात्रा अस्मि। त्वम् कस्याः कक्षायाः छात्रा असि? अहम् मित्रैः सह विद्यालयं गच्छामि। त्वम् केन सह विद्यालयं गच्छसि? तत्र नरेशः महोदयः माम् संस्कृतम् पाठयति। त्वाम् संस्कृतम् कः पाठयति? मम मित्राणि मह्यम् भोजनं यच्छन्ति। किम् तव मित्राणि तुभ्यम् भोजनं यच्छन्ति? मम अध्यापकाः अध्यापिकाः च मयि विश्वसन्ति। किम् तव अध्यापकाः अध्यापिकाः च त्वयि विश्वसन्ति? |
|