Saved Bookmarks
| 1. |
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) स्वकीयं साधनं किं भवति? (ख) पथि के विषमा: प्रखरा:? (ग) सततं किं करणीयम्? (घ) एतस्य गीतस्य रचयिता क:? (ङ) स: कीदृश: कवि: मन्यते? |
|
Answer» अधोलिखितानां
(क)
(ख)
(ग)
(घ)
(ङ)
|
|