Saved Bookmarks
| 1. |
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत–(क) स्वकीयं साधनं किं भवति?(ख) पथि के विषमाः प्रखराः?(ग) सततं किं करणीयम्?(घ) एतस्य गीतस्य रचयिता कः?(ङ) सः कीदृशः कविः मन्यते? |
|
Answer» अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत– (क) स्वकीयं साधनं किं भवति? (ख) पथि के विषमाः प्रखराः? (ग) सततं किं करणीयम्? (घ) एतस्य गीतस्य रचयिता कः? (ङ) सः कीदृशः कविः मन्यते? |
|