1.

(अ) लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत– लट्लकारे लोट्लकारे विधिलिङ्लकारे यथा –पठति पठतु पठेत् खेलसि ............... ............... खादन्ति ............... ............... पिबामि ............... ............... हसतः ............... ............... नयामः ............... ............... (आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत– यथा – गिरिशिखर (सप्तमी-एकवचने) – गिरिशिखरे पथिन् (सप्तमी-एकवचने) – .................. राष्ट्र (चतुर्थी-एकवचने) – .................. पाषाण (सप्तमी-एकवचने) – .................. यान (द्वितीया-बहुवचने) – .................. शक्ति (प्रथमा-एकवचने) – .................. पशु (सप्तमी-बहुवचने) – ..................

Answer» (अ) लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–















































लट्लकारे लोट्लकारे विधिलिङ्लकारे
यथा –पठति पठतु पठेत्
खेलसि ............... ...............
खादन्ति ............... ...............
पिबामि ............... ...............
हसतः ............... ...............
नयामः ............... ...............




(आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–






















































यथा गिरिशिखर (सप्तमी-एकवचने) गिरिशिखरे
पथिन् (सप्तमी-एकवचने) ..................
राष्ट्र (चतुर्थी-एकवचने) ..................
पाषाण (सप्तमी-एकवचने) ..................
यान (द्वितीया-बहुवचने) ..................
शक्ति (प्रथमा-एकवचने) ..................
पशु (सप्तमी-बहुवचने) ..................



Discussion

No Comment Found

Related InterviewSolutions