Saved Bookmarks
| 1. |
5 lines on yamuna river different from ganga river in sanskrit |
|
Answer» गंगा नदी नै�र्गिको जलमार्गः अस्ति। गंगा जलं मृदुजलं अस्ति। भारत प्रजानाम् गंगा नदीम् पूजंती। गंगा नदी अति पवित्रं भवति। इति भारतस्य प्रधानं नदी भवति। |
|