1.

3. स्थूलपदम् आधृत्य प्रश्ननिर्माणं कुरुत । (क) छात्राः मनोरंजनाय उद्यानम् अगच्छन् ।(ख) भोजनेन शरीरं सम्यक् कार्यं करोति ।(ग) प्रकाण्डात् शाखाः उद्भवन्ति ।(घ) घटस्य अधः एकः गर्तः आसीत् ।4. एतेषां प्रश्नानाम् उत्तराणि आम् अथवा न माध्यमेन लिखत ।(क) किं चतुरः नरः वञ्चकः आसीत् ?(ख) किं वचकः नगरे वसति स्म(ग) किं कच्छपः अपतत् ?(घ) किं सरोवरे मत्स्याः वसन्ति स्म?1x434​

Answer»

३. क) छात्राः किमर्थम् उद्यानम् अगच्छन्? ख) केन शरीरं सम्यक् कार्यं करोति? ग) कस्मात् शाखाः उद्भवन्ति? घ) कस्य अधः एकः गर्तः आसीत्?



Discussion

No Comment Found