1.

(11) एकदा कूटनाथेन चिन्तितं यदयं वित्तदासः धनिकोऽपि लुब्धो वर्तते । अतः केनापि उपायेन मया असौ वञ्चनीयः ।एवं विचार्य सः कूटनाथः एकदा वित्तदासस्य गृहमुपगम्य अकथयत्, "भोः श्रेष्ठिन, अस्माकं बहवः कुटुम्बिजनाःश्चः अतिथयः भविष्यन्ति । तेषामर्थे भोजनादिनिर्माणाय कानिचित पात्राणि कृपया महयं यच्छतु । परश्चः तानिप्रत्यर्पयिष्यामि ।"प्रश्नाः(A) क: लुब्ध वर्तते ?(B) कूटनाथः एकदा कुत्र गन्तव्यम् ?(C) कूटनाथस्य गृहे के अतिथयः भविष्यन्ति ?(D) पात्राणि कदा प्रत्यर्पयिष्यामि ?​

Answer»
  1. क: लुब्ध वर्तते ?-धनिकोऽपि लुब्धो वर्तते ।
  2. कूटनाथः एकदा कुत्र गन्तव्यम् ?- कूटनाथः एकदा वित्तदासस्य गृहमुपगन्तव्यम्।
  3. कूटनाथस्य गृहे के अतिथयः भविष्यन्ति ?- वित्तदासस्य कुटुम्बिजनाः।
  4. पात्राणि कदा प्रत्यर्पयिष्यामि ?-परश्चः तानि
  5. प्रत्यर्पयिष्यामि ।

follow

me



Discussion

No Comment Found