Saved Bookmarks
| 1. |
(11) एकदा कूटनाथेन चिन्तितं यदयं वित्तदासः धनिकोऽपि लुब्धो वर्तते । अतः केनापि उपायेन मया असौ वञ्चनीयः ।एवं विचार्य सः कूटनाथः एकदा वित्तदासस्य गृहमुपगम्य अकथयत्, "भोः श्रेष्ठिन, अस्माकं बहवः कुटुम्बिजनाःश्चः अतिथयः भविष्यन्ति । तेषामर्थे भोजनादिनिर्माणाय कानिचित पात्राणि कृपया महयं यच्छतु । परश्चः तानिप्रत्यर्पयिष्यामि ।"प्रश्नाः(A) क: लुब्ध वर्तते ?(B) कूटनाथः एकदा कुत्र गन्तव्यम् ?(C) कूटनाथस्य गृहे के अतिथयः भविष्यन्ति ?(D) पात्राणि कदा प्रत्यर्पयिष्यामि ? |
Answer»
followme |
|